Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 1
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं जा॑नीध्वं॒ सं पृ॑च्यध्वं॒ सं वो॒ मनां॑सि जानताम्। दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
स्वर सहित पद पाठसम् । जा॒नी॒ध्व॒म् । सम् । पृ॒च्य॒ध्व॒म् । सम् । व॒: । मनां॑सि । जा॒न॒ता॒म् । दे॒वा: । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒ना: । उ॒प॒ऽआस॑ते ॥६४.१॥
स्वर रहित मन्त्र
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम्। देवा भागं यथा पूर्वे संजानाना उपासते ॥
स्वर रहित पद पाठसम् । जानीध्वम् । सम् । पृच्यध्वम् । सम् । व: । मनांसि । जानताम् । देवा: । भागम् । यथा । पूर्वे । सम्ऽजानाना: । उपऽआसते ॥६४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 1
भाषार्थ -
(सं जानीध्वम्) तुम सम्यक्-ज्ञान से तथा ऐकमत्य से युक्त होओ, (सं पृच्यध्वम्) एतदर्थ परस्पर संपर्क किया करो, (वः) तुम्हारे (मनांसि) मन (सं जानताम्) एक विध सकल्पों वाले हों। (यथा) जैसे (पूर्वे) विद्या से सम्पूर्ण (देवाः) विद्वान् (सं जानाना:) एक मत हो कर (भागम्) भजनीय परमेश्वर का (उपासते) उपासना करते हैं [वैसे तुम भी किया करो]।
टिप्पणी -
[पूर्वे= पुर्व पूरणे (भ्वादिः)]।