Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स्वर सहित पद पाठस॒मा॒नी । व॒: । आऽकू॑ति: । स॒मा॒ना । हृद॑यानि । व॒: । स॒मा॒नम् । अ॒स्तु॒ । व: । मन॑: । यथा॑ । व॒: । सुऽस॑ह । अस॑ति॥६४.३॥
स्वर रहित मन्त्र
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥
स्वर रहित पद पाठसमानी । व: । आऽकूति: । समाना । हृदयानि । व: । समानम् । अस्तु । व: । मन: । यथा । व: । सुऽसह । असति॥६४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 3
भाषार्थ -
(वः) तुम्हारा (आकूतिः) संकल्प (समानी) एकरूप हो, (वः) तुम्हारे (हृदयानि) हृदय (समाना= समानानि) एकरूप हों [हार्दिक भावनाएं एकरूप हों]। [हार्दिक भावनाएं एकरूप हों]। (वः) तुम्हारा (मनः) मनन (समानम्) एकरूप (अस्तु) हो, (यथा) जिस प्रकार से (वः) तुम्हारा (सु सह) उत्तम पारस्परिक मेल (असति) बना रहे। अथवा पारस्परिक सहायता बनी रहे।