Loading...
अथर्ववेद > काण्ड 6 > सूक्त 65

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 65/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रः छन्दः - पथ्यापङ्क्तिः सूक्तम् - शत्रुनाशन सूक्त

    अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑। परा॑शर॒ त्वं तेषां॒ परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ॥

    स्वर सहित पद पाठ

    अव॑ । म॒न्यु: । अव॑ । आऽय॑ता । अव॑ । बा॒हू इति॑ । म॒न॒:ऽयुजा॑ । परा॑ऽशर । त्वम् । तेषा॑म् । परा॑ञ्चम् । शुष्म॑म् । अ॒र्द॒य॒ । अध॑ । न॒: । र॒यिम् । आ । कृ॒धि॒ ॥६५.१॥


    स्वर रहित मन्त्र

    अव मन्युरवायताव बाहू मनोयुजा। पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥

    स्वर रहित पद पाठ

    अव । मन्यु: । अव । आऽयता । अव । बाहू इति । मन:ऽयुजा । पराऽशर । त्वम् । तेषाम् । पराञ्चम् । शुष्मम् । अर्दय । अध । न: । रयिम् । आ । कृधि ॥६५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 65; मन्त्र » 1

    भाषार्थ -
    (मन्युः) [शत्रु का] क्रोध (अव=अवस्तात्) नीचे हो जाए, (आयता=आयतानि) ताने गये धनुष् (अव) अवनत हो जाएँ, ढीले हो जाएँ। (मनोयुजा=मनोयुजौ) विचयैषी मनों द्वारा प्रयुक्त हुए (बाहू) दोनों बाहु (अव) नीचे हो जाएँ। (पराशर) "पर" अर्थात् शत्रुओं का "आ" पूर्णरूप से "शर" विनाश करने वाले ! [इन्द्र=सम्राट् !] (त्वम्) तू (तेषाम्) उन शत्रुओं के (पराञ्चम् ) पराङ्मुख हुए (शुष्मम्) सैन्यबल को (अर्दय) हिंसित कर, (अधा=अथा) तत्पश्चात् (रयिम्) उनके धन को (न:) हमें (आ कृधि) प्राप्त करा।

    इस भाष्य को एडिट करें
    Top