Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 2
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ॥
स्वर सहित पद पाठस॒मा॒न: । मन्त्र॑: । सम्ऽइ॑ति: । स॒मा॒नी । स॒मा॒नम् । व्र॒तम् । स॒ह । चि॒त्तम् । ए॒षा॒म् । स॒मा॒नेन॑ । व॒: । ह॒विषा॑ । जु॒हो॒मि॒ । स॒मा॒नम् । चे॑त: । अ॒भि॒ऽसंवि॑शध्वम् ॥६४.२॥
स्वर रहित मन्त्र
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम्। समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥
स्वर रहित पद पाठसमान: । मन्त्र: । सम्ऽइति: । समानी । समानम् । व्रतम् । सह । चित्तम् । एषाम् । समानेन । व: । हविषा । जुहोमि । समानम् । चेत: । अभिऽसंविशध्वम् ॥६४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 2
भाषार्थ -
(मन्त्रः१) तुम्हारी पारस्परिक मन्त्रणा (समानः) एकरूपा हो, (समितिः) राजसभा (समानी) एक हो, (व्रतम्) व्रत (समानम्) एकरूप हों, (एषाम्) इन प्रजाजनों के (चित्तम्) अन्तः करण (सह) परस्पर मिले रहें। (वः) तुम्हारी (समानेन) समान२ (हविषा) हवि द्वारा (जुहोमि) मैं यज्ञ करता हूं, आहुतियां३ देता हूं, (समानम) तुम्हारा एकविध (चेतः) चिन्तन हो (अभि सं विशध्वम्) [एक चित्त हो कर] तुम राजसभा में प्रवेश किया करो।
टिप्पणी -
[१. अथवा मन्त्रः=वैदिक विचार, वेदानुकूल विचार। २. सब से एकत्रित की गई। ३. राजसभा में प्रवेश कर, कार्यारम्भ करने से पूर्व, समान हवि द्वारा यज्ञ करना। ]