Loading...
अथर्ववेद > काण्ड 6 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 68/ मन्त्र 3
    सूक्त - अथर्वा देवता - सविता, सोमः, वरुणः छन्दः - अतिजगतीगर्भा त्रिष्टुप् सूक्तम् - वपन सूक्त

    येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ॥

    स्वर सहित पद पाठ

    येन॑ । अव॑पत् । स॒वि॒ता । क्षु॒रेण॑ । सोम॑स्य । राज्ञ॑: । वरु॑णस्य । वि॒द्वान् । तेन॑ । ब्र॒ह्मा॒ण॒: । व॒प॒त॒ । इ॒दम् । अ॒स्य । गोऽमा॑न् । अश्व॑ऽवान् । अ॒यम् । अ॒स्तु॒ । प्र॒जाऽवा॑न् ॥६८.३॥


    स्वर रहित मन्त्र

    येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्। तेन ब्रह्माणो वपतेदमस्य गोमानश्ववानयमस्तु प्रजावान् ॥

    स्वर रहित पद पाठ

    येन । अवपत् । सविता । क्षुरेण । सोमस्य । राज्ञ: । वरुणस्य । विद्वान् । तेन । ब्रह्माण: । वपत । इदम् । अस्य । गोऽमान् । अश्वऽवान् । अयम् । अस्तु । प्रजाऽवान् ॥६८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 68; मन्त्र » 3

    भाषार्थ -
    (येन क्षुरेण) जिस उस्तरे द्वारा (सविता) पुरुष नापित ने, (विद्वान) जोकि केश छेदन को जानता है, (वरुणस्य) वरण-कर्ता आचार्य के (राज्ञः) विराजमान (सोमस्य) सौम्य स्वभाव वाले बालक का (अवपत् ) केशछेदन किया है, (तेन) उस उस्तरे द्वारा (ब्रह्माणः) हे वेद के विद्वानों ! आश्रम के गुरुओं ! तुम (अस्य) इस प्रौढ़ावस्था के ब्रह्मचारी के (इदम् वपत) इस केशछेदन को करो [ताकि विद्या की समाप्ति के अनन्तर] (अयम्) यह [गृहस्थी हो कर] (गोमान्) गौओं वाला, (अश्ववान) अश्वों वाला तथा (प्रजावान्) प्रशस्त पुत्र पौत्र आदि वाला (अस्तु) हों।

    इस भाष्य को एडिट करें
    Top