Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 3
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
मयि॒ वर्चो॒ अथो॒ यशोऽथो॑ य॒ज्ञस्य॒ यत्पयः॑। तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ॥
स्वर सहित पद पाठमयि॑ । वर्च॑: । अथो॒ इति॑ । यश॑: । अथो॒ इति॑ । य॒ज्ञस्य॑ । यत् । पय॑: । तत् । मयि॑ । प्र॒जाऽप॑ति: । दि॒वि । द्याम्ऽइ॑व । दृं॒ह॒तु॒ ॥६९.३॥
स्वर रहित मन्त्र
मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः। तन्मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥
स्वर रहित पद पाठमयि । वर्च: । अथो इति । यश: । अथो इति । यज्ञस्य । यत् । पय: । तत् । मयि । प्रजाऽपति: । दिवि । द्याम्ऽइव । दृंहतु ॥६९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 3
भाषार्थ -
(मयि) मुझ में (वर्चः) ब्राह्मणवर्चस या विद्याध्ययन के तेज को, (अथो) तथा (यशः) कीर्ति को, (अथो) तथा (यज्ञस्य) यज्ञ का (यत्) जो (पयः) सारभूत फल है (तत्) उस को (प्रजापति:) प्रजाओं का स्वामी परमेश्वर (मयि) मुझ में (दृंहतु) सुदृढ़ रूप में स्थापित करे, (दिवि) द्युलोक में (इव) जैसे (द्याम्) द्यो को उसने स्थापित किया हुआ है, सुदृढ़ रूप में।
टिप्पणी -
[यज्ञस्य = अथवा ब्रह्मचर्य-यज्ञ का। यथा "पुरुषो वाव यज्ञः" (छान्दोग्य उप० ३॥१६)]।