Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
स्वर सहित पद पाठअश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । भर्ग॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥६९.२॥
स्वर रहित मन्त्र
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा भर्गस्वतीं वाचमावदानि जनाँ अनु ॥
स्वर रहित पद पाठअश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । भर्गस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥६९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 2
भाषार्थ -
(अश्विना) हे दो अश्वियो ! (शुभस्पती) हे शुभकर्मों के स्वामियो ! (मा) मुझे (सारघेण) सरघा अर्थात् मधुमक्खी के (मधुना) मधु सदृश माधुर्य द्वारा (अङ्क्तम्) तुम दोनों सींच दो। (यथा) जिस प्रकार कि (जनान् अनु) सब जनों के प्रति, अनुकूलरूप, (भर्गस्वतीम्) माधुर्य के तेज वाली (वाचम्) वाणी को (आ वदानि) सदा मैं बोलूं।
टिप्पणी -
[दो अश्वो हैं ,या तो गुरु और गुरुपत्नी, जो कि विद्याओं में व्याप्त हैं, विद्याओं को विशेषतया प्राप्त हैं। अश्व + इन् =अश्विनौ। अश्व =अश् व्याप्तौ । व्याप्ति =वि + आप्तिः, प्राप्तिः। अथवा अश्विनौ= माता पिता। अश्वः =अश्नुते व्याप्नोतीति (उणा० १।१५१, दयानन्द) "अश्नुते व्याप्नोति अध्वानम्", जो कि अध्वा अर्थात् मार्ग को शीघ्रता से समाप्त करता है]।