Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 1
निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑। नै॑र्बा॒ध्येन ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥
स्वर सहित पद पाठनि: । अ॒मुम् । नु॒दे॒ । ओक॑स: । स॒ऽपत्न॑: । य: । पृ॒त॒न्यति॑ । नै॒:ऽबा॒ध्ये᳡न । ह॒विषा॑ । इन्द्र॑: । ए॒न॒म् । परा॑ । अ॒श॒री॒त् ॥७५.१॥
स्वर रहित मन्त्र
निरमुं नुद ओकसः सपत्नो यः पृतन्यति। नैर्बाध्येन हविषेन्द्र एनं पराशरीत् ॥
स्वर रहित पद पाठनि: । अमुम् । नुदे । ओकस: । सऽपत्न: । य: । पृतन्यति । नै:ऽबाध्येन । हविषा । इन्द्र: । एनम् । परा । अशरीत् ॥७५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 1
भाषार्थ -
(अमुम्) उस शत्रु को (ओकसः) निज राष्ट्रगृह से (निर् नुदे) मैं वरुण-राष्ट्रपति निकाल देता हूं, (यः) जो (सपत्न:) शत्रु कि (पृतन्यति) सेना द्वारा आक्रमण करना चाहता है। (इन्द्रः) सम्राट् (नैर्वाध्येन) नितरां बाधा डालने वाली (हविषा) युद्धयज्ञ में हविरूप सेना द्वारा (एनम्) इस सपत्न की (पराशरीत्) हिंसा करे।
टिप्पणी -
[राष्ट्रपति 'वरुणराजा' निज राष्ट्र को निज ओकस् अर्थात् घर समझ कर उस की रक्षा करता है। इन्द्र है सम्राट्। सम्राट् के सम्बन्ध से राष्ट्रपति है वरुण-राजा। 'इन्द्रश्च सम्राड् वरुणश्च राजा' (यजु० ८।३७)।]