Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 3
सूक्त - कबन्ध
देवता - इन्द्रः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयण सूक्त
एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑। एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति। श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥
स्वर सहित पद पाठएतु॑ । ति॒स्र: । प॒रा॒ऽवत॑: । एतु॑ । पञ्च॑ । जना॑न् । अति॑ । एतु॑ । ति॒स्र: । अति॑ । रो॒च॒ना । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: । याव॑त् । सूर्य॑: । अस॑त् । दि॒वि ॥७५.३॥
स्वर रहित मन्त्र
एतु तिस्रः परावत एतु पञ्च जनाँ अति। एतु तिस्रोऽति रोचना यतो न पुनरायति। शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥
स्वर रहित पद पाठएतु । तिस्र: । पराऽवत: । एतु । पञ्च । जनान् । अति । एतु । तिस्र: । अति । रोचना । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: । यावत् । सूर्य: । असत् । दिवि ॥७५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 3
भाषार्थ -
शत्रु (परावतः) दूरवर्ती (तिस्रः) तीन भूमियों को (अति एतु) अतिक्रान्त कर जाए, (पञ्च जनान्) पांच जनों को (अति एतु) अतिक्रान्त कर जाए। (तिस्रः रोचनाः) तीन प्रदीप्त लोकों का (अति एतु) अतिक्रमण कर जाय, (यतः) जहां से (न पुन: आयति) न फिर आए, न लौट कर आए (शाश्वतीभ्यः समाभ्यः) शाश्वतकालसम्बन्धी वर्षों से भी, अर्थात (यावत्) जितने वर्षों तक (सूर्यः) सूर्य (दिवि) द्यूलोक में (असद्) रहे।
टिप्पणी -
[दूरवर्ती१ तीन भूमियां हैं-बुध, बृहस्पति, शनैश्चर। पञ्चजन हैं चार वर्णो के जन और एक निषादरूपी, इस प्रकार पांच प्रकार के मनुष्य। शत्रु जब मर कर पृथिवी से दूर चला गया तो उसका सम्पर्क पृथिवीवासी पाञ्चजनों के साथ न रहा। तीन प्रदीप्त लोक हैं द्युलोक, स्वर्गलोक तथा नाकलोक। यथा 'येन द्यौरुग्रा, येन स्वः स्तभितं, येन नाकः' (यजु० ३२।६)।] [१. और समीप की तीन भूमियां हैं, पृथिवी जो कि हमारे अत्यन्त समीप है, शुक्र तथा मंगल।]