Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - अरिष्टक्षयण सूक्त
अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठअ॒प्ऽसु । ते॒ । जन्म॑ । दि॒वि । ते॒ । स॒धऽस्थ॑म् । स॒मु॒द्रे । अ॒न्त: । म॒हि॒मा । ते॒ । पृ॒थि॒व्याम् । शुन॑: । दि॒व्यस्य॑ । यत् । मह॑: । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धे॒म॒ ॥८०.३॥
स्वर रहित मन्त्र
अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥
स्वर रहित पद पाठअप्ऽसु । ते । जन्म । दिवि । ते । सधऽस्थम् । समुद्रे । अन्त: । महिमा । ते । पृथिव्याम् । शुन: । दिव्यस्य । यत् । मह: । तेन । ते । हविषा । विधेम ॥८०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 3
भाषार्थ -
(अप्सु) मेघस्थ जलों में (ते) तेरा (जन्म) प्रादुर्भाव होता है, (दिवि) द्युलोक में (ते) तेरी (सधस्थम्) तारा आदि के साथ स्थिति है, (ते) तेरी (महिमा) महिमा (समुद्रे अन्तः) समुद्र के अन्दर, (पृथिव्याम्) और पृथिवी में है। (शुनो दिव्यस्य आदि) व्याख्या मन्त्र (१) के सदृश।
टिप्पणी -
[मन्त्र में परमेश्वर का वर्णन है यह दर्शाने के लिये कि तू ही सूर्य, चन्द्र तथा सप्तर्षिमण्डल का तथा इन द्वारा ज्ञेय काल का निर्माण करता है, तथा सर्वत्र तेरी अभिव्यक्ति तथा विद्यमानता है। जन्म= जनी प्रादुर्भावे (दिवादिः)]।