Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 83/ मन्त्र 3
सूक्त - अङ्गिरा
देवता - सूर्यः, चन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - भैषज्य सूक्त
अ॒सूति॑का रामाय॒ण्यप॒चित्प्र प॑तिष्यति। ग्लौरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ॥
स्वर सहित पद पाठअ॒सूति॑का । रा॒मा॒य॒णी । अ॒प॒ऽचित् । प्र । प॒ति॒ष्य॒ति॒ । ग्लौ: । इ॒त: । प्र । प॒ति॒ष्य॒ति॒ । स: । ग॒लु॒न्त: । ना॒शि॒ष्य॒ति॒ ॥८३.३॥
स्वर रहित मन्त्र
असूतिका रामायण्यपचित्प्र पतिष्यति। ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥
स्वर रहित पद पाठअसूतिका । रामायणी । अपऽचित् । प्र । पतिष्यति । ग्लौ: । इत: । प्र । पतिष्यति । स: । गलुन्त: । नाशिष्यति ॥८३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 83; मन्त्र » 3
भाषार्थ -
(असूतिका) पूयस्राव न करती हुई (रामायणी) कृष्णा (अपचित्) गल-गण्डमाला (प्रपतिष्यति) शीघ्र उड़ जायगी, (ग्लौः) हर्षक्षय करनेवाली अर्थात् दुःखप्रदा गण्डमाला (इतः) इस रोगी से (प्रपतिष्यति) शीघ्र उड़ जायगी, (सः) वह रोग (गलुन्तः) गल कर, स्रवित होकर (नशिष्यति) नष्ट हो जायगा।
टिप्पणी -
[असूतिका=पीप पैदा न करनेवाली गण्डमाला। रामायणी१= रामा अर्थात् काली गण्डमाला (मन्त्र २) (निरुक्त १२।२।१३), यथा 'रामोऽधस्तात् कृष्णः'। गलुन्तः= गलन्तः, उकारः छान्दसः। गल स्रवणे (चूरादिः) + झच् (उणा० ३।१२६), झोऽन्तः (अष्टा० ७।१।३), अतः गलुन्तः या गलन्तः= गण्ड, जो कि स्रवित होता है, पीपवाला है। गलन्तः= गल्+ अन्तः, यथा वसन्तः, भदन्तः, हेमन्तः आदि (उणा० ३।१२८-१३०]। [१. रामायणी = रामः कृष्णवर्णः, तस्य अयनम्, प्राप्तिः यस्यां गण्डमालायाम्, सा]।