Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 2
शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑। वातं॑ धू॒म इ॑व स॒ध्र्यङ्मामे॒वान्वे॑तु ये॒ मनः॑ ॥
स्वर सहित पद पाठशो॒चया॑मसि । ते॒ । हार्दि॑म् । शो॒चया॑मसि । ते॒ । मन॑: । वात॑म् । धू॒म:ऽइ॑व । स॒ध्र्य᳡ङ् । माम् । ए॒व । अनु॑ । ए॒तु॒ । ते॒ । मन॑: ॥८९.२॥
स्वर रहित मन्त्र
शोचयामसि ते हार्दिं शोचयामसि ते मनः। वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥
स्वर रहित पद पाठशोचयामसि । ते । हार्दिम् । शोचयामसि । ते । मन: । वातम् । धूम:ऽइव । सध्र्यङ् । माम् । एव । अनु । एतु । ते । मन: ॥८९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 2
भाषार्थ -
[हे पत्नी !] (ते) तेरे (हार्दिक) हृदयगत चित्त को (शोचयामसि) हम शोकयुक्त करते हैं, (ते) तेरे (मनः) संकल्पविकल्पात्मक मन को (शोचयामसि) हम शोकयुक्त करते हैं। (धूमः) धुआं (इव) जैसे (वायुम्) वायु के (सध्र्यङ्) साथ गति करता है वैसे (ते) तेरा (मन:) मन (माम् एव) मेरा हो (अनु एतु) अनुगमन करे।
टिप्पणी -
[सध्र्यङ् = 'सह' को 'सध्रि' आदेश 'सहस्य सध्रिः' (अष्टा० ६।३।९५)+ अञ्चु गतौ (भ्वादिः)]।