Loading...
अथर्ववेद > काण्ड 6 > सूक्त 96

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 2
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - चिकित्सा सूक्त

    मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥

    स्वर सहित पद पाठ

    मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अथो॒ इति॑ । व॒रु॒ण्या᳡त् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥९६.२॥


    स्वर रहित मन्त्र

    मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥

    स्वर रहित पद पाठ

    मुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत । अथो इति । यमस्य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥९६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 2

    भाषार्थ -
    ओषधियां (मा) मुझे (मुञ्चन्तु) मुक्त करें (शपथ्यात्) शपथ से उत्पन्न पाप से, (अथो) तथा (वरुण्यात्) जलोदर रोग से, (उत) भी। (अथो) तथा (यमस्य) नियन्ता-परमेश्वर या मृत्यु के (पड्वीशाद्) पाद-बन्धन अर्थात् पाद रोग से, तथा (विश्वस्मात्) सव (देवकिल्बिषात्) इन्द्रिय जन्य पाप से। देवाः= इन्द्रियाणि (महीधर, यजु० ४०।४)

    इस भाष्य को एडिट करें
    Top