Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 2
सूक्त - भृग्वङ्गिरा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - चिकित्सा सूक्त
मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥
स्वर सहित पद पाठमु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अथो॒ इति॑ । व॒रु॒ण्या᳡त् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥९६.२॥
स्वर रहित मन्त्र
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥
स्वर रहित पद पाठमुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत । अथो इति । यमस्य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥९६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 2
भाषार्थ -
ओषधियां (मा) मुझे (मुञ्चन्तु) मुक्त करें (शपथ्यात्) शपथ से उत्पन्न पाप से, (अथो) तथा (वरुण्यात्) जलोदर रोग से, (उत) भी। (अथो) तथा (यमस्य) नियन्ता-परमेश्वर या मृत्यु के (पड्वीशाद्) पाद-बन्धन अर्थात् पाद रोग से, तथा (विश्वस्मात्) सव (देवकिल्बिषात्) इन्द्रिय जन्य पाप से। देवाः= इन्द्रियाणि (महीधर, यजु० ४०।४)।
टिप्पणी -
[शपथ झूठी होती है। यह भी रोगरूप है। सत्यवादी शपथ नहीं करता। वरुण का अर्थ है मेघ। अतः वरुण्य है जलीय रोग, अर्थात् जलोदर। पड्वोश= है पादों में प्रविष्ट रोग, श्लीपद्, Elephantiasis देव हैं इन्द्रियां। किल्बिष है पाप, जोकि निश्चय से विषरूप होता है, किल +विष]।