Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 97/ मन्त्र 1
अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑। अ॒भ्यहं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ॥
स्वर सहित पद पाठअ॒भि॒ऽभू: । य॒ज्ञ: । अ॒भि॒:ऽभू: । अ॒ग्नि: । अ॒भि॒ऽभू:। सोम॑: । अ॒भि॒ऽभू: । इन्द्र॑: । अ॒भि । अहम् । विश्वा॑: । पृत॑ना: । यथा॑ । असा॑नि । ए॒व । वि॒धे॒म॒ । अ॒ग्निऽहो॑त्रा: । इ॒दम् । ह॒वि: ॥९७.१॥
स्वर रहित मन्त्र
अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः। अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥
स्वर रहित पद पाठअभिऽभू: । यज्ञ: । अभि:ऽभू: । अग्नि: । अभिऽभू:। सोम: । अभिऽभू: । इन्द्र: । अभि । अहम् । विश्वा: । पृतना: । यथा । असानि । एव । विधेम । अग्निऽहोत्रा: । इदम् । हवि: ॥९७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 97; मन्त्र » 1
भाषार्थ -
(यज्ञः) संग्राम यज्ञ या संग्राम विजयनिमित्त प्रारब्धयज्ञ (अभिभूः) शत्रु का पराभवकारी हो, (अग्निः) अग्रणी प्रधानमन्त्री (अभिभूः) पराभवकारी हो, (सोमः) सेनाध्यक्ष (अभिभूः) पराभवकारी हो, (इन्द्रः) सम्राट (अभिभूः) पराभवकारी हो। (अहम्) मैं वरुण-राजा (विश्वाः पृतनाः) शत्रु की सब सेनाओं का (यथा अभि असानि) जिस प्रकार पराभवकर्ता होऊं (एव) इस प्रकार (अग्निहोत्राः) युद्धाग्नि में आहुति देने वाले हम (इदम्) इस (हविः) आत्माहुति को (विधेम) समर्पित करें।
टिप्पणी -
[अग्निः अग्रणीर्भवति (निरुक्त ७।४।१४)। सोमः= सेनाप्रेरक सेनाध्यक्ष (यजु० १७॥४०)। इन्द्रः ='इन्द्रश्च सम्राड् वरुणश्च राजा" (यजु० ८।३७)। यज्ञः= जिस प्रकार हविर्यज्ञ में यज्ञाग्नि में हविः की आहुतियां दी जाती हैं, इसी प्रकार युद्धारम्भ करने से पूर्व, सामूहिक रूप में, युद्धाग्नि में आत्माहुतियां देने के दृढ़ संकल्प किये जाते हैं]।