Loading...
अथर्ववेद > काण्ड 6 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 97/ मन्त्र 2
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - जगती सूक्तम् - शत्रुनाशन सूक्त

    स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त्क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम्। बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥

    स्वर सहित पद पाठ

    स्व॒धा । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । वि॒प॒:ऽचि॒ता॒ । प्र॒जाऽव॑त् । क्ष॒त्रम् । मधु॑ना । इ॒ह । पि॒न्व॒त॒म् । बाधे॑थाम् । दू॒रम् । नि:ऽऋ॑तिम् । प॒रा॒चै: । कृ॒तम् । चि॒त् । एन॑: । प्र । मु॒मु॒क्त॒म् । अ॒स्मत् ॥९७.२॥


    स्वर रहित मन्त्र

    स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम्। बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् ॥

    स्वर रहित पद पाठ

    स्वधा । अस्तु । मित्रावरुणा । विप:ऽचिता । प्रजाऽवत् । क्षत्रम् । मधुना । इह । पिन्वतम् । बाधेथाम् । दूरम् । नि:ऽऋतिम् । पराचै: । कृतम् । चित् । एन: । प्र । मुमुक्तम् । अस्मत् ॥९७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 97; मन्त्र » 2

    भाषार्थ -
    (विपश्चिता=विपश्चिनौ) हे मेधावी (मित्रावरुणा= मित्रावरुणौ) स्नेही मुख्यमन्त्रिन्! तथा वरुण-राजन्! (स्वधा) आत्मधारणयोग्य अन्न (अस्तु) राष्ट्र में हो, (इद्) इस राष्ट्र में (क्षत्रम्) क्षात्रबल को (प्रजावत्) सन्तान के तुल्य (मधुना) मधुर व्यवहार तथा मधुर जल द्वारा (पिन्वतम्) सींचा करो। (निर्ऋतिम्) कष्ट को (पराचैः) पराङ्मुख करने के उपायों द्वारा (दूरम्) दूर (वाधेथाम) हटाया करो, (कृतं चित्) हम प्रजा द्वारा किये गए (एनः) पाप कृत्य को (अस्मत्) हम से (प्रमुमुक्तम्) छुड़ाया करो।

    इस भाष्य को एडिट करें
    Top