Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 99/ मन्त्र 1
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - कल्याण के लिए यत्न
अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे। ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ॥
स्वर सहित पद पाठअ॒भि । त्वा॒ । इ॒न्द्र॒ । वरि॑मत: । पु॒रा । त्वा॒ । अं॒हू॒र॒णात् । हु॒वे॒ । ह्वया॑मि । उ॒ग्रम् । चे॒त्तार॑म् । पु॒रुऽना॑मानम् । ए॒क॒ऽजम् ॥९९.१॥
स्वर रहित मन्त्र
अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे। ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥
स्वर रहित पद पाठअभि । त्वा । इन्द्र । वरिमत: । पुरा । त्वा । अंहूरणात् । हुवे । ह्वयामि । उग्रम् । चेत्तारम् । पुरुऽनामानम् । एकऽजम् ॥९९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 99; मन्त्र » 1
भाषार्थ -
(इन्द्र) हे परमैश्वर्यवाले परमेश्वर ! (वरिमतः) सर्वव्यापक होने से (अंहुरणात्) हनन होने से (पुरा) पूर्व ही (त्वा) तुझे (अभि हुवे) स्वाभिमुख बुलाता हूं। (उग्रम्) तुझ उग्र को, (चेत्तारम्) ज्ञानी को, (पुरुणा मानम्) बहुत नामों वाले अथवा नाना शत्रुओं को नत करने वाले को, तथा (एकजम्) अकेले ही जगत् पैदा करने वाले को (ह्वयामि) मैं आह्वान करता हूं।
टिप्पणी -
[देवासुर-संग्राम में आसुर शक्तियों अर्थात् काम, क्रोध लोभ, मोह आदि द्वारा निज हनन को अनुभव करता हुआ उपासक, जगत् के कर्ता का, साक्षात् आह्वान करता है। वरिमतः = गुरु + इमनिच्: वर् आदेश, "प्रियस्थिर" (अष्टा० ६।४।१५७) द्वारा। अंहूरणात् ="अंहुरः अंहस्वान्; अंहूरणमित्यप्यस्य भवति" (निरुक्त ६।५।२७), तथा ४।२५); अंहूर = आ+ हन+र। एकजम् = अथवा "एकेन प्रकृतिरूपेण कारणेन जनयतीति" (अथर्व० १०।८।५)]।