Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 11/ मन्त्र 1
सूक्त - शौनकः
देवता - सरस्वती
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रसभा सूक्त
यस्ते॑ पृ॒थु स्त॑नयि॒त्नुर्य ऋ॒ष्वो दैवः॑ के॒तुर्विश्व॑मा॒भूष॑ती॒दम्। मा नो॑ वधीर्वि॒द्युता॑ देव स॒स्यं मोत व॑धी र॒श्मिभिः॒ सूर्य॑स्य ॥
स्वर सहित पद पाठय: । ते॒ । पृ॒थु: । स्त॒न॒यि॒त्नु: । य: । ऋ॒ष्व: । दैव॑: । के॒तु: । विश्व॑म् । आ॒ऽभूष॑ति । इ॒दम् । मा । न॒: । व॒धी॒: । वि॒ऽद्युता॑ । दे॒व॒: । स॒स्यम् । मा । उ॒त । व॒धी॒: । र॒श्मिऽभि॑: । सूर्य॑स्य ॥१२.१॥
स्वर रहित मन्त्र
यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम्। मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥
स्वर रहित पद पाठय: । ते । पृथु: । स्तनयित्नु: । य: । ऋष्व: । दैव: । केतु: । विश्वम् । आऽभूषति । इदम् । मा । न: । वधी: । विऽद्युता । देव: । सस्यम् । मा । उत । वधी: । रश्मिऽभि: । सूर्यस्य ॥१२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 11; मन्त्र » 1
भाषार्थ -
(यः) जो (ते) तेरा (पृथुः) अन्तरिक्ष में विस्तृत (स्तनयित्नुः) गर्जता मेघ है, (यः) जोकि (ऋष्व:) महाविस्तारी, (देवः) द्योतमान (केतुः) उत्पन्न होने वाले कृष्यन्न का ज्ञापक है, और (इदम् विश्वम्, आभूषति) इस सब भूमण्डल को भूषित करता है [अन्न प्रदान द्वारा] (देव) हे [पूषा] देवः (विद्युता) विद्युत्पात द्वारा (नः) हमारे (सस्यम्) कृष्यन्न को (मा) न (वधीः) नष्ट कर (उत) तथा (सूर्यस्य रश्मिभिः) सूर्य की रश्मियों द्वारा (मा वधीः) न नष्ट कर।
टिप्पणी -
[दैवः= देवः; स्वार्थे अण्। ऋष्वः महत् नाम (निघं० ३।३)। केतुः = किती संज्ञाने। विद्युत् प्रपात द्वारा तथा सूर्य की प्रतप्त रश्मियों द्वारा कृषि नष्ट हो जाती है। मन्त्र में प्रकरण प्राप्त पूषा का सम्बोधन अभिप्रेत है। दैवः=देवः = "दानाद्वा, दीपनाद्वा, द्योतनाद्वा, द्युस्थानो भवतीति वा" (निरुक्त ७।४।१५)]।