Loading...
अथर्ववेद > काण्ड 7 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 11/ मन्त्र 1
    सूक्त - शौनकः देवता - सरस्वती छन्दः - त्रिष्टुप् सूक्तम् - राष्ट्रसभा सूक्त

    यस्ते॑ पृ॒थु स्त॑नयि॒त्नुर्य ऋ॒ष्वो दैवः॑ के॒तुर्विश्व॑मा॒भूष॑ती॒दम्। मा नो॑ वधीर्वि॒द्युता॑ देव स॒स्यं मोत व॑धी र॒श्मिभिः॒ सूर्य॑स्य ॥

    स्वर सहित पद पाठ

    य: । ते॒ । पृ॒थु: । स्त॒न॒यि॒त्नु: । य: । ऋ॒ष्व: । दैव॑: । के॒तु: । विश्व॑म् । आ॒ऽभूष॑ति । इ॒दम् । मा । न॒: । व॒धी॒: । वि॒ऽद्युता॑ । दे॒व॒: । स॒स्यम् । मा । उ॒त । व॒धी॒: । र॒श्मिऽभि॑: । सूर्य॑स्य ॥१२.१॥


    स्वर रहित मन्त्र

    यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम्। मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥

    स्वर रहित पद पाठ

    य: । ते । पृथु: । स्तनयित्नु: । य: । ऋष्व: । दैव: । केतु: । विश्वम् । आऽभूषति । इदम् । मा । न: । वधी: । विऽद्युता । देव: । सस्यम् । मा । उत । वधी: । रश्मिऽभि: । सूर्यस्य ॥१२.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 11; मन्त्र » 1

    भाषार्थ -
    (यः) जो (ते) तेरा (पृथुः) अन्तरिक्ष में विस्तृत (स्तनयित्नुः) गर्जता मेघ है, (यः) जोकि (ऋष्व:) महाविस्तारी, (देवः) द्योतमान (केतुः) उत्पन्न होने वाले कृष्यन्न का ज्ञापक है, और (इदम् विश्वम्, आभूषति) इस सब भूमण्डल को भूषित करता है [अन्न प्रदान द्वारा] (देव) हे [पूषा] देवः (विद्युता) विद्युत्पात द्वारा (नः) हमारे (सस्यम्) कृष्यन्न को (मा)(वधीः) नष्ट कर (उत) तथा (सूर्यस्य रश्मिभिः) सूर्य की रश्मियों द्वारा (मा वधीः) न नष्ट कर।

    इस भाष्य को एडिट करें
    Top