Loading...
अथर्ववेद > काण्ड 7 > सूक्त 114

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 114/ मन्त्र 2
    सूक्त - भार्गवः देवता - अग्नीषोमौ छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    प्रेतो य॑न्तु॒ व्याध्यः॒ प्रानु॒ध्याः प्रो अश॑स्तयः। अ॒ग्नी र॑क्ष॒स्विनी॑र्हन्तु॒ सोमो॑ हन्तु दुरस्य॒तीः ॥

    स्वर सहित पद पाठ

    प्र । इ॒त: । य॒न्तु॒ । विऽआ॑ध्य: । प्र । अ॒नु॒ऽध्या: । प्रो इति॑ । अश॑स्तय: ।अ॒ग्नि: । र॒क्ष॒स्विनी॑: । ह॒न्तु॒ । सोम॑: । ह॒न्तु॒ । दु॒र॒स्य॒ती: ॥११९.२॥


    स्वर रहित मन्त्र

    प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः। अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥

    स्वर रहित पद पाठ

    प्र । इत: । यन्तु । विऽआध्य: । प्र । अनुऽध्या: । प्रो इति । अशस्तय: ।अग्नि: । रक्षस्विनी: । हन्तु । सोम: । हन्तु । दुरस्यती: ॥११९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 114; मन्त्र » 2

    भाषार्थ -
    (इतः) इस [हमारे राष्ट्र से] (व्याध्यः) व्याधियां अर्थात् रोग (प्र यन्तु) प्रयाण कर जांय, (अनुध्याः) चिन्ताएं (प्र) प्रयाण कर जांय, (अशस्तयः) अप्रशस्तियां आदि निन्दाएं, अपकीर्तियाँ (उ) निश्चय से (प्र) प्रयाण कर जांय (अग्नि) अग्रणी प्रधानमन्त्री (रक्षस्विनीः) राक्षस स्वभाव वाली [परकीय] सेनाओं का (हन्तु) हनन करे, (सोमः) सेनाध्यक्ष (दुरस्यतीः) दुरिच्छाओं वाली सेनाओं का (हन्तु) नाश करे।

    इस भाष्य को एडिट करें
    Top