Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 115/ मन्त्र 3
सूक्त - अथर्वाङ्गिराः
देवता - सविता, जातवेदाः
छन्दः - त्रिष्टुप्
सूक्तम् - पापलक्षणनाशन सूक्त
एक॑शतं ल॒क्ष्म्यो॒ मर्त्य॑स्य सा॒कं त॒न्वा ज॒नुषोऽधि॑ जा॒ताः। तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि य॑च्छ ॥
स्वर सहित पद पाठएक॑ऽशतम् । ल॒क्ष्म्य᳡: । मर्त्य॑स्य । सा॒कम् । त॒न्वा᳡ । ज॒नुष॑: । अधि॑ । जा॒ता: । तासा॑म् । पापि॑ष्ठा: । नि: । इ॒त: । प्र । हि॒ण्म॒: । शि॒वा: । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । नि । य॒च्छ॒ ॥१२०.३॥
स्वर रहित मन्त्र
एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः। तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नि यच्छ ॥
स्वर रहित पद पाठएकऽशतम् । लक्ष्म्य: । मर्त्यस्य । साकम् । तन्वा । जनुष: । अधि । जाता: । तासाम् । पापिष्ठा: । नि: । इत: । प्र । हिण्म: । शिवा: । अस्मभ्यम् । जातऽवेद: । नि । यच्छ ॥१२०.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 115; मन्त्र » 3
भाषार्थ -
(मर्त्यस्य) मरणधर्मा मनुष्य सम्बन्धी (लक्ष्म्यः) लक्ष्मियां (एकशतम्) १०१ हैं, जोकि (तन्वा साकम्) शरीर के साथ (जनुषः अधि) जन्म से (जाताः) पैदा हुई हैं। (तासाम्) उनमें से (पापिष्ठाः) अत्यन्त पापी लक्ष्मियों को (इतः) इस जीवन से (निः) निःशेषरूप में (प्रहिण्मः) हम प्रगत करते हैं, अपसारित करते हैं, (जातवेदः) हे जातप्रज्ञ, प्रज्ञानी परमेश्वर ! (शिवाः) कल्याणकारिणी लक्ष्मियां (अस्मभ्यम्) हमारे लिये (नियच्छ) नियत कर, या प्रदान कर।
टिप्पणी -
[नि यच्छ= नि + यम ("इषुगमियमां छः" अष्टा० ७।३।७७) द्वारा "छः"। अथवा नियच्छ= नि + दा (दाने), (“पाघ्रा" अष्टा० ७।३।७८) द्वारा "दा" को "यच्छ" आदेश। मनुष्य एक वर्ष लगभग माता के पेट में वास करता है, ओर "शतायुष" होने से १०० वर्ष और, उसका जीवन वेद कथित है। १०१ वर्षों की दृष्टि से उसकी लक्ष्मियां १०१ कही है। लक्ष्मियां दो प्रकार की हैं पापिष्ठाः और शिवाः। मन्त्र (४) में इन्हें पापीः और पुण्याः कहा है]।