Loading...
अथर्ववेद > काण्ड 7 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 33/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - मरुद्गणः, पूषा, बृहस्पतिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    सं मा॑ सिञ्चन्तु म॒रुतः॒ सं पू॑ष॒ सं बृह॒स्पतिः॑। सं मा॒यम॒ग्निः सि॑ञ्चतु प्र॒जया॑ च॒ धने॑न च दी॒र्घमायुः॑ कृणोतु मे ॥

    स्वर सहित पद पाठ

    सम् । मा॒ । सि॒ञ्च॒न्तु॒ । म॒रुत॑: । सम् । पू॒षा । सम् । बृ॒ह॒स्पति॑: । सम् । मा॒ । अ॒यम् । अ॒ग्नि: । सि॒ञ्च॒न्तु॒ । प्र॒ऽजया॑ । च॒ । धने॑न। च॒ । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । मे॒ ॥३४.१॥


    स्वर रहित मन्त्र

    सं मा सिञ्चन्तु मरुतः सं पूष सं बृहस्पतिः। सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥

    स्वर रहित पद पाठ

    सम् । मा । सिञ्चन्तु । मरुत: । सम् । पूषा । सम् । बृहस्पति: । सम् । मा । अयम् । अग्नि: । सिञ्चन्तु । प्रऽजया । च । धनेन। च । दीर्घम् । आयु: । कृणोतु । मे ॥३४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 33; मन्त्र » 1

    भाषार्थ -
    (मा) मुझे (मरुतः) मानसून वायुएं (संसिञ्चन्तु) [जल द्वारा] सम्यक् सींचे, (पूषा) रश्मियों से पुष्ट सूर्य (सं= संसिञ्चतु) [रश्मियों द्वारा] सींचे, (बृहस्पतिः) विद्युत् या वायु भी (सं= संसिञ्चतु) जल और शुद्ध वायु द्वारा सींचे। (मा) मुझे (अयम् अग्निः) यह अग्नि (संसिञ्चतु) यज्ञधूम द्वारा सींचे, (प्रजया च) प्रजा और (धनेन च) धन द्वारा सींचे, और (मे) मेरी (दीर्घम् आयुः) दीर्घ आयु (कृणोतु) करे।

    इस भाष्य को एडिट करें
    Top