Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 47/ मन्त्र 1
कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि। सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यम् ॥
स्वर सहित पद पाठकु॒हूम् । दे॒वीम् । सु॒ऽकृत॑म् । वि॒द्म॒नाऽअ॑पसम् । अ॒स्मिन् । य॒ज्ञे । सु॒ऽहवा॑ । जो॒ह॒वी॒मि॒ । सा । न॒: । र॒यिम् । वि॒श्वऽवार॑म् । नि । य॒च्छा॒त् । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य᳡म् ॥४९.१॥
स्वर रहित मन्त्र
कुहूं देवीं सुकृतं विद्मनापसमस्मिन्यज्ञे सुहवा जोहवीमि। सा नो रयिं विश्ववारं नि यच्छाद्ददातु वीरं शतदायमुक्थ्यम् ॥
स्वर रहित पद पाठकुहूम् । देवीम् । सुऽकृतम् । विद्मनाऽअपसम् । अस्मिन् । यज्ञे । सुऽहवा । जोहवीमि । सा । न: । रयिम् । विश्वऽवारम् । नि । यच्छात् । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥४९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 47; मन्त्र » 1
भाषार्थ -
(कुहूम्) पृथिवी में शब्दनीया, कथनीया (सुकृतम्) सुकर्मों वाली (विद्मनापसम्) गृह्यकृत्यों को जानने वाली, (सुहवाम्) सुगमता से बुलाई जा सकने वाली (देवीम्) कुहू-देवी को (अस्मिन्) इस (यज्ञे) यज्ञ में (जोहवीमि) मैं पति बार-बार बुलाता हूं। (सा) वह तु (नः) हम [पारिवारिक जनों] को (रयिम्) धन (नियच्छात्) दे, अर्थात् ऐसा पुत्र दे जो कि (विश्ववारम्) सब द्वारा वरणीय हो, चाहने योग्य हो, और (शतदायम्) सैकड़ों को दान देने वाला (उक्थ्यम्) और प्रशंसनीय हो, (वीरम्) ऐसा वीर पुत्र (ददातु) हमें दे।
टिप्पणी -
[कु= पृथिवी; कु= earth (आप्टे) + ह्वेञ् स्पर्धायां शब्दे च (भ्वादिः)। विद्मनापसम्= विद्मन (गृह्य) + अपः कर्मनाम (निघं० २।१)। कुहू= पृथिवी में कथनीय, सद्गुणों में प्रशंसनीय। यज्ञे= गृहस्थयज्ञे। कुहू पत्नी सुहवा है, हठीली नहीं। शेषगुण मन्त्रार्य में स्पष्ट हैं। जोहवीमि= ह्वयतेरिदं रूप जुहोतेर्वा (सायण)। निरुक्त के अनुसार जूहू देवपत्नी है, अतः स्वयं देवी है। याज्ञिकों के अनुसार कुहू "नष्टचन्द्र अमावास्या है।