Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 57/ मन्त्र 1
यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑। यदा॒त्मनि॑ त॒न्वो मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ॥
स्वर सहित पद पाठयत् । आ॒ऽशसा॑ । वद॑त: । मे॒ । वि॒ऽचु॒क्षु॒भे । यत् । याच॑मानस्य । चर॑त: । जना॑न् । अनु॑ । यत् । आ॒त्म्ननि॑ । त॒न्व᳡: । मे॒ । विऽरि॑ष्टम् । सर॑स्वती । तत् । आ । पृ॒ण॒त् । घृ॒तेन॑ ॥५९.१॥
स्वर रहित मन्त्र
यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनाँ अनु। यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥
स्वर रहित पद पाठयत् । आऽशसा । वदत: । मे । विऽचुक्षुभे । यत् । याचमानस्य । चरत: । जनान् । अनु । यत् । आत्म्ननि । तन्व: । मे । विऽरिष्टम् । सरस्वती । तत् । आ । पृणत् । घृतेन ॥५९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 57; मन्त्र » 1
भाषार्थ -
(आशसा) आशापूर्वक (वदतः) [भिक्षा के लिये] बोलते हुए (यत्) जो (मे) मेरा मन (विचुक्षुभे) विक्षुब्ध हुआ है, संचलित हुआ है, (यद् याचमानस्य) तथा याचना करते हुए (जनान् अनु) जन-जन के पीछे-पीछे (चरतः) चलते हुए [मेरा मन (यत्) जो विक्षुब्ध हुआ है]। (मे) मेरी (तन्वः आत्मनि) तनू सम्बन्धी आत्मा में (यद्) जो (विरिष्टम्) चोट लगी है, (सरस्वती) ज्ञानसम्पन्ना परमेश्वरी माता (तद्) उस सब को (आ पृणत्) आपूरित कर दे, (घृतेन) जैसे कि चोट को घृत द्वारा आपूरित किया जाता है, भरा जाता है।
टिप्पणी -
[चुक्षुभे= शुभ संचलने (भ्वादिः, दिवादिः, क्र्यादिः)। सरस्वती = सरो विज्ञानं विद्यतेऽस्यां सा सरस्वती। प्रतीत होता है कि भिक्षार्थी को किसी ने कुछ दिया नहीं, अतः उस की आत्मा में चोट लगी है, और वह पारमेश्वरी माता से तदर्थ शान्ति चाहता है]।