अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 8
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येन च। आ॒स्ये॒ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥
स्वर सहित पद पाठय: । उ॒भाभ्या॑म् । प्र॒ऽहर॑सि । पुच्छे॑न । च॒ । आ॒स्ये᳡न । च॒ । आ॒स्ये᳡ । न । ते॒ । वि॒षम् । किम् । ऊं॒ इति॑ । ते॒ । पु॒च्छ॒ऽधौ । अ॒स॒त् ॥५८.८॥
स्वर रहित मन्त्र
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च। आस्ये न ते विषं किमु ते पुच्छधावसत् ॥
स्वर रहित पद पाठय: । उभाभ्याम् । प्रऽहरसि । पुच्छेन । च । आस्येन । च । आस्ये । न । ते । विषम् । किम् । ऊं इति । ते । पुच्छऽधौ । असत् ॥५८.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 8
भाषार्थ -
(यः) जो (उभाभ्याम्) दोनों द्वारा (प्रहरसि) तू प्रहार करता है, (पुच्छेन) पूंछ द्वारा (च) और (आस्येन च) मुख द्वारा (ते) तेरे (आस्ये) मुख में (न विषम्) विष नहीं है (किमु) क्या ही (ते) तेरे (पुच्छधौ) पुच्छनिष्ठ काँटे में (असत्) हो।
टिप्पणी -
[बिच्छु मुख और पुच्छ दोनों द्वारा प्रहार करता है। मुख द्वारा निज भोज्य पर, और पुच्छधि द्वारा प्राणी पर। सर्प के मुख में विष होता है, बिच्छु के मुख में विष नहीं होता। इसकी पूंछ में विष होता है, वह भी अत्यल्प न के बराबर, नगण्य। पुच्छधौ= पुच्छे धीयते इति पुच्छधिः; तस्मिन्, पुच्छ में निहित काण्टे में]।