अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 3
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि। अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥
स्वर सहित पद पाठयत॑: । द॒ष्टम् । यत॑: । धी॒तम् । तत॑: । ते॒ । नि: । ह्व॒या॒म॒सि॒ । अ॒र्भस्य॑ । तृ॒प्र॒ऽदं॒शिन॑: । म॒शक॑स्य । अ॒र॒सम् । वि॒षम् ॥५८.३॥
स्वर रहित मन्त्र
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि। अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥
स्वर रहित पद पाठयत: । दष्टम् । यत: । धीतम् । तत: । ते । नि: । ह्वयामसि । अर्भस्य । तृप्रऽदंशिन: । मशकस्य । अरसम् । विषम् ॥५८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 3
भाषार्थ -
(यतः) जिस स्थान में (दष्टम्) मच्छर ने डसा है, (यतः) जिस स्थान से (धीतम्) उसने रक्त पिया है, (ते) तेरे (ततः) उस स्थान से (निः ह्वयामसि) हम उसके विष को निकाल देते हैं। (अर्भस्य) अल्पकाय (तृप्रदंशिनः) तृप्ति पूर्वक डसने वाले (मशकस्य) मच्छर का (विषम्) विष (अरसम्) नीरस हो जाय।
टिप्पणी -
[मन्त्र में मच्छर के काटने का वर्णन है। वह जहां काटता है वहां से रक्त तृप्तिपूर्वक पीता है। वह अर्भक है, अल्पकाय होता है। अतः मन्त्र मे सर्प के काटने का वर्णन नहीं। तृप्र= तृप् तृप्तौ + क्विप् (भावें) +रः मंत्वर्थीयः। धीतम् = धेट् पाने]।