अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 1
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्। तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
स्वर सहित पद पाठतिर॑श्चिऽराजे: । अ॒सि॒तात् । पृदा॑को: । परि॑ । सम्ऽभृ॑तम् । तत् । क॒ङ्कप॑र्वण: । वि॒षम् । इ॒यम् । वी॒रुत् । अ॒नी॒न॒श॒त् ॥५८.१॥
स्वर रहित मन्त्र
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम्। तत्कङ्कपर्वणो विषमियं वीरुदनीनशत् ॥
स्वर रहित पद पाठतिरश्चिऽराजे: । असितात् । पृदाको: । परि । सम्ऽभृतम् । तत् । कङ्कपर्वण: । विषम् । इयम् । वीरुत् । अनीनशत् ॥५८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 1
भाषार्थ -
(तिरश्चिराजेः) टेढी रेखाओं वाले सर्प से, (असितात्) काले सर्प से, (पृदाकोः परि) अजगर सांप से (संभृतम्) प्राप्त तथा (कङ्कपर्वणः) कङ्कपर्व से प्राप्त (तत् विषम्) उस विष को (इयम्, वीरुत्) इस लता या औषधि ने (अनीनशत्) नष्ट कर दिया है।
टिप्पणी -
[तिरश्चिराजि आदि ४ सर्पविशेष हैं। इनके विष की नाशिका "विरुद्" कही है। सायण के अनुसार ओषधि "मधुक या मधुका" है। सम्भवतः इस औषधि का वर्णन मन्त्र (२) में हुआ है। "कंक" है सारस या वगुला, कङ्कपर्व का स्वरूप ज्ञातव्य है। असित अर्थात् काले सांप के काटे के लिये "परवल" की जड़ के चूर्ण की नस्म देने का विधान "चक्रदत्त" में हुआ है। यथा “कूलिकामूलनस्येन कालदष्टोपि जीवति" (सर्पदष्ट चिकित्सा)]।