अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 4
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - विषभेषज्य सूक्त
अ॒यं यो व॒क्रो विप॑रु॒र्व्यङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑। तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥
स्वर सहित पद पाठअ॒यम् । य: । व॒क्र: । विऽप॑रु: । विऽअ॑ङ्ग: । मुखा॑नि । व॒क्रा । वृ॒जि॒ना । कृ॒णोषि॑ । तानि॑ । त्वम् । ब्र॒ह्म॒ण॒: । प॒ते॒ । इ॒षीका॑म्ऽइव । सम् । न॒म॒: ॥५८.४॥
स्वर रहित मन्त्र
अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि। तानि त्वं ब्रह्मणस्पत इषीकामिव सं नमः ॥
स्वर रहित पद पाठअयम् । य: । वक्र: । विऽपरु: । विऽअङ्ग: । मुखानि । वक्रा । वृजिना । कृणोषि । तानि । त्वम् । ब्रह्मण: । पते । इषीकाम्ऽइव । सम् । नम: ॥५८.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 4
भाषार्थ -
(यः अयम्) जो यह तू [हे सर्पदष्ट पुरुष] (वक्रः) कुटिलावयव, (विपरुः) शिथिल सन्धि (व्यङ्गः) विकृताङ्ग हुआ (मुखानि) निज मुखावयवों को (वक्रा) विकृत तथा (वृजिना) वर्जनीयरूपी (कृणोषि) कर लेता है, (तानि) उन अङ्गों को (ब्रह्मणस्पते) हे वेद के विज्ञ ! (त्वम्) तू (सं नमः) सम्यक् प्रकार से नम्र अर्थात् ऋजु कर दे, (इषीकाम् इव) जैसे टेढ़े सरकण्डे को नम्र अर्थात् ऋजु किया जाता है।
टिप्पणी -
[बृहस्पति= वेदोक्त विषविद्या का ज्ञाता वेदविद्वान्]।