अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रम्यगृह सूक्त
इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः। पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥
स्वर सहित पद पाठइ॒मे । गृ॒हा: । म॒य॒:ऽभुव॑: । ऊर्ज॑स्वन्त: । पय॑स्वन्त: । पू॒र्णा: । वा॒मेन॑ । तिष्ठ॑न्त: । ते । न॒: । जा॒न॒न्तु॒ । आ॒ऽय॒त: ॥६२.२॥
स्वर रहित मन्त्र
इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः। पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥
स्वर रहित पद पाठइमे । गृहा: । मय:ऽभुव: । ऊर्जस्वन्त: । पयस्वन्त: । पूर्णा: । वामेन । तिष्ठन्त: । ते । न: । जानन्तु । आऽयत: ॥६२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 2
भाषार्थ -
(ऊर्जस्वन्तः) अन्न रस वाले (पयस्वन्तः) दूधसम्पन्न (वामेन) शोभन वस्तुओं से (पूर्णाः) भरपूर हुए (तिष्ठन्तः) स्थित (इमे गृहाः) ये घर (मयोभुवः) सुखदायी होते हैं, (ते) वे गृह अर्थात् गृहवासी (आयतः नः१) आते हुए हमें (जानन्तु) जान लें, पहचान लें।
टिप्पणी -
[गृहाः पद द्व्यर्थक है, शालारूप, तथा गृहवासी२। गृहवासियों के सम्बन्ध में "जानन्तु" शब्द प्रयुक्त हुआ है। यथा “तात्स्थ्यात्" गृहाः= गृहवासिनः। सुख है ऐन्द्रियिक, और मय: है मानसिक सन्तोष रूपी। सुखम्= सुहितं खेभ्यः, इन्द्रियेभ्यः]। [१. आयतः नः= एक वचन तथा बहुवचन एक ही व्यक्ति के निर्देशक है, 'अस्मदो द्वयोश्च' (अष्टा० १।२।५९)। २. यथा “मञ्चाः क्रोशन्ति"= मञ्चस्थाः पुरुषाः कोशन्ति।]