Loading...
अथर्ववेद > काण्ड 7 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - वास्तोष्पतिः, गृहसमूहः छन्दः - अनुष्टुप् सूक्तम् - रम्यगृह सूक्त

    सू॒नृता॑वन्तः सु॒भगा॒ इरा॑वन्तो हसामु॒दाः। अ॑तृ॒ष्या अ॑क्षु॒ध्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥

    स्वर सहित पद पाठ

    सू॒नृता॑ऽवन्त: । सु॒ऽभगा॑: । इरा॑ऽवन्त: । ह॒सा॒मु॒दा: । अ॒तृ॒ष्या: । अ॒क्षु॒ध्या: । स्त॒ । गृहा॑: । मा । अ॒स्मत् । बि॒भी॒त॒न॒ ॥६२.६॥


    स्वर रहित मन्त्र

    सूनृतावन्तः सुभगा इरावन्तो हसामुदाः। अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥

    स्वर रहित पद पाठ

    सूनृताऽवन्त: । सुऽभगा: । इराऽवन्त: । हसामुदा: । अतृष्या: । अक्षुध्या: । स्त । गृहा: । मा । अस्मत् । बिभीतन ॥६२.६॥

    अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 6

    भाषार्थ -
    (गृहाः) हे गृहवासियों ! (सूनृतावन्तः) परस्पर प्रिय तथा सत्य वाणी बोलने वाले, (सुभगाः) सौभाग्य वाले, (इरावन्तः) प्रभूत अन्न वाले, (हसामुदाः) हंसते तथा मोद-प्रमोद युक्त (अतृष्याः, अक्षुध्याः) तृषा और क्षुधा से पीड़ित (स्त) तुम होओ, (मा अस्मत्, बिभीतन) पुनः हमारे प्रवास में जाने पर भयभीत न होओ।

    इस भाष्य को एडिट करें
    Top