अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 3
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॒न्पूर्व॑चित्ता निका॒रिणः॑। क्ष॒त्रेणा॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥
स्वर सहित पद पाठइ॒ह । ए॒व । अ॒ग्ने॒ । अधि॑ । धा॒र॒य॒ । र॒यिम् । मा । त्वा॒ । नि । क्र॒न् । पूर्व॑ऽचित्ता: । नि॒ऽका॒रिण॑: । क्ष॒त्रेण॑ । अ॒ग्ने॒ । सु॒ऽयम॑म् । अ॒स्तु॒ । तुभ्य॑म् । उ॒प॒ऽस॒त्ता । व॒र्ध॒ता॒म् । ते॒ । अनि॑ऽस्तृत: ॥८७.३॥
स्वर रहित मन्त्र
इहैवाग्ने अधि धारया रयिं मा त्वा नि क्रन्पूर्वचित्ता निकारिणः। क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥
स्वर रहित पद पाठइह । एव । अग्ने । अधि । धारय । रयिम् । मा । त्वा । नि । क्रन् । पूर्वऽचित्ता: । निऽकारिण: । क्षत्रेण । अग्ने । सुऽयमम् । अस्तु । तुभ्यम् । उपऽसत्ता । वर्धताम् । ते । अनिऽस्तृत: ॥८७.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 3
भाषार्थ -
(अग्ने) हे अग्नि! (इह एव) इस ही जीवन में (रयिम्) अध्यात्म सम्पत् (अधि धारय) मुझ में मेरे अधिकाररूप में स्थापित कर, (पूर्वचित्ताः निकारिणः) पूर्वकाल की विकृत मेरी चित्तवृत्तियां (त्वा) तुझे हे अग्नि ! (मा निक्रन्) विकृत न करें, मुझसे पराङ्मुख या विमुख न करें। (अग्ने) हे अग्नि ! (तुभ्यम्) तेरे लिये (क्षत्रेण) क्षात्रदृढ़ता द्वारा (सुयमम्) सुनियन्त्रित [मेरा चित्त] (अस्तु) हो, (ते) तेरे (उप) समीप (सत्ता) उपासनाविधि से बैठने वाला (अनिष्टृतः) अहिंसित हुआ (वर्धताम्) वृद्धि को प्राप्त हो, बढ़े।
टिप्पणी -
[मन्त्र में अग्नि पद द्वारा परमेश्वराग्नि ही अभिप्रेत है, भौतिकाग्नि नहीं। यजुर्वेद (२७।४) में "पूर्वचित्ताः" के स्थान में "पूर्वचितः" पाठ है, जिसका अभिप्राय सम्भव है "पूर्व संचित"। अनिष्टृतः= काम, क्रोध, लोभ, मोह आदि द्वारा हिंसित, इन वृत्तियों द्वारा अनाच्छादित हुआ। अनिष्टतः = अ + नि (नितराम्) + ष्टृतः, स्तुञ् आच्छाने (क्र्यादिः)।