अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 1
अ॒भ्यर्चत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त। इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ताम् ॥
स्वर सहित पद पाठअ॒भि । अ॒र्च॒त॒ । सु॒ऽस्तु॒तिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑णानि । ध॒त्त॒ । इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता॑ । न॒: । घृ॒तस्य॑ । धारा॑: । मधु॑ऽमत् । प॒व॒न्ता॒म् ॥८७.१॥
स्वर रहित मन्त्र
अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त। इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥
स्वर रहित पद पाठअभि । अर्चत । सुऽस्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त । इमम् । यज्ञम् । नयत । देवता । न: । घृतस्य । धारा: । मधुऽमत् । पवन्ताम् ॥८७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 1
भाषार्थ -
(देवताः) हे दिव्य उपासको ! (सुष्टुतिम्) उत्तम स्तुतियोग्य परमेश्वर की (अभि) साक्षात् (अर्चत) अर्चना करो, स्तुति करो, (अस्मासु) हम में (गव्यम्) वेदवाणी का ज्ञानदुग्ध, (आजिम्) देवासुरसंग्राम, (भद्रा=भद्राणि) कल्याणकारी तथा सुखप्रद (द्रविणानि) धन (धत्त) स्थापित करो। (इमम् यज्ञम्) हमारे इस अर्चना यज्ञ को (नयत) उन्नति की ओर ले चलो, ताकि (घृतस्य) प्रकाशमयी (धाराः) धाराएं (मधुमत्) मधुररस से उपेत हुई (नः) हम में (पवन्ताम्) प्रवाहित हों।
टिप्पणी -
[गव्यम्= गौः वाङ्नाम (निघं० १।११); गोसम्बन्धी है ज्ञानदुग्ध, अर्थात् याज्ञदैवते, देवताध्यात्मे वा (निरुक्त १।६।२०), अर्थात् यज्ञज्ञान तथा देवताज्ञान; तथा अग्नि आदि देवता का ज्ञान तथा आध्यात्मिक आत्मज्ञान और परमात्मज्ञान। एतदर्थ देखो "उत त्वं सख्ये" (ऋ० १०।७१।५) की नैरुक्त व्याख्या इस मन्त्र में वेदवाणी को "धेनु" अर्थात् गौ कहा है। धेनुः वाङ्नाम (निघं० १।११)। आजिम्= देवासुरसंग्राम। हम लोग पाप करते हैं, परन्तु पापरूपी असुर के साथ देव बनकर संग्राम नहीं करते, इसलिये पापासुर के वशीभूत हो जाते हैं। इसलिये "देवासुरसंग्राम" के लिये याचना मन्त्र में की गई है। आजिः= संग्राम। घृतस्य= घृ क्षरणदीत्योः (जुहोत्यादिः), यहां दीप्ति अर्थ अभिप्रेत है। घृतस्य धाराः (यजु० १७।८३)। परमेश्वरीय प्रकाश की अथवा चैत्तप्रकाश की धाराएं (योगभाष्य १।३६)]।