Loading...
अथर्ववेद > काण्ड 7 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 6
    सूक्त - शौनकः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - अग्नि सूक्त

    घृ॒तं ते॑ अग्ने दि॒व्ये स॒धस्थे॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे। घृ॒तं ते॑ दे॒वीर्न॒प्त्य आ व॑हन्तु घृ॒तं तुभ्यं॑ दुह्रतां॒ गावो॑ अग्ने ॥

    स्वर सहित पद पाठ

    घृ॒तम् । ते॒ । अ॒ग्ने॒ । दि॒व्ये । स॒धऽस्थे॑ । घृ॒तेन॑ । त्वाम् । मनु॑: । अ॒द्य । सम् । इ॒न्धे॒ । घृ॒तम् । ते॒ । दे॒वी: । न॒प्त्य᳡: । आ । व॒ह॒न्तु॒ । घृ॒तम् । तुभ्य॑म् । दु॒ह्र॒ता॒म् । गाव॑: । अ॒ग्ने॒ ॥८७.६॥


    स्वर रहित मन्त्र

    घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे। घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥

    स्वर रहित पद पाठ

    घृतम् । ते । अग्ने । दिव्ये । सधऽस्थे । घृतेन । त्वाम् । मनु: । अद्य । सम् । इन्धे । घृतम् । ते । देवी: । नप्त्य: । आ । वहन्तु । घृतम् । तुभ्यम् । दुह्रताम् । गाव: । अग्ने ॥८७.६॥

    अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 6

    भाषार्थ -
    (अग्ने) हे परमेश्वराग्नि! (दिव्ये) दिव्य (सधस्थे ते) सहवास के स्थान में स्थित तेरे निमित्त (घृतम्) घृताहुतियां हों, (मनुः) प्रत्येक मनुष्य (अद्य) प्रतिदिन (त्वाम्) तुझे (घृतेन) घृताहुतियों द्वारा (समिन्धे) सम्यक् प्रकाशित करता है। (देवीः) दिव्यगुणों वाली (नप्त्यः) हमारी नाती-पुत्रियां (ते) तेरे लिये (घृतम्) घृताहुतियां (आ वहन्तु) प्राप्त कराएं (अग्ने) हे परमेश्वराग्नि! (गावः) गौएं (तुभ्यम्) तेरे लिये (घृतम्) घी (दुहृताम्) दुग्धरूप में प्रदान करें।

    इस भाष्य को एडिट करें
    Top