Loading...
अथर्ववेद > काण्ड 1 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 13/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - विद्युत् छन्दः - अनुष्टुप् सूक्तम् - विद्युत सूक्त

    नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑। नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । अ॒स्तु॒ । वि॒ऽद्युते॑ । नम॑: । ते॒ । स्त॒न॒यि॒त्नवे॑ ।नम॑: । ते॒ । अ॒स्तु॒ । अश्म॑ने । येन॑ । दु॒:ऽदाशे॑ । अस्य॑सि ॥१३.१॥


    स्वर रहित मन्त्र

    नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे। नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥

    स्वर रहित पद पाठ

    नम: । ते । अस्तु । विऽद्युते । नम: । ते । स्तनयित्नवे ।नम: । ते । अस्तु । अश्मने । येन । दु:ऽदाशे । अस्यसि ॥१३.१॥

    अथर्ववेद - काण्ड » 1; सूक्त » 13; मन्त्र » 1

    Translation -
    Homage to Thee, O God, bright like the lightning flash. Homage to Thee, O. God, powerful like the thundering cloud. Homage to Thee, O God, strong like a stone, which Thou hurlest against the undevout.

    इस भाष्य को एडिट करें
    Top