Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 13/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - विद्युत्
छन्दः - त्रिष्टुप् पराबृहतीगर्भा पङ्क्तिः
सूक्तम् - विद्युत सूक्त
यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्। सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥
स्वर सहित पद पाठयाम् । त्वा॒ । दे॒वा: । असृ॑जन्त । विश्वे॑ । इषु॑म् । कृ॒ण्वा॒ना: । अस॑नाय । धृ॒ष्णुम् ।सा । न॒: । मृ॒ड॒ । वि॒दधे॑ । गृ॒णा॒ना । तस्यै॑ । ते॒ । नम॑: । अ॒स्तु॒ । दे॒वि॒ ॥
स्वर रहित मन्त्र
यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम्। सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥
स्वर रहित पद पाठयाम् । त्वा । देवा: । असृजन्त । विश्वे । इषुम् । कृण्वाना: । असनाय । धृष्णुम् ।सा । न: । मृड । विदधे । गृणाना । तस्यै । ते । नम: । अस्तु । देवि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 13; मन्त्र » 4
Translation -
O God, for subduing the enemy, manufacturing strong and mighty military instruments, all learned persons adore Thee. Lauded in battles, be Gracious unto us, O God. We pay our homage to Thee.