Loading...
अथर्ववेद > काण्ड 1 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 28/ मन्त्र 4
    सूक्त - चातनः देवता - यातुधानी छन्दः - पथ्यापङ्क्तिः सूक्तम् - रक्षोघ्न सूक्त

    पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्य॑म्। अधा॑ मि॒थो वि॑के॒श्यो॑३ वि घ्न॑तां यातुधा॒न्यो॑३ वि तृ॑ह्यन्तामरा॒य्यः॑ ॥

    स्वर सहित पद पाठ

    पु॒त्रम् । अ॒त्तु॒ । या॒तु॒ऽधा॒नी: । स्वसा॑रम् । उ॒त । न॒प्त्यम् । अध॑ । मि॒थ: । वि॒ऽके॒श्य: । वि । घ्न॒ता॒म् । या॒तु॒ऽधा॒न्य: । वि । तृ॒ह्य॒न्ता॒म् । अ॒रा॒य्य: ॥


    स्वर रहित मन्त्र

    पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम्। अधा मिथो विकेश्यो३ वि घ्नतां यातुधान्यो३ वि तृह्यन्तामराय्यः ॥

    स्वर रहित पद पाठ

    पुत्रम् । अत्तु । यातुऽधानी: । स्वसारम् । उत । नप्त्यम् । अध । मिथ: । विऽकेश्य: । वि । घ्नताम् । यातुऽधान्य: । वि । तृह्यन्ताम् । अराय्य: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 28; मन्त्र » 4

    Translation -
    Let the troublesome army of the enemy, through confusion, destroy her own son, sister and granddaughter. Let the rival forces, with them disheveled hair, fight together and destroy themselves. Let the non tax-paying turbulent subjects be crushed down.

    इस भाष्य को एडिट करें
    Top