Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 12
    सूक्त - कुत्सः देवता - आत्मा छन्दः - पुरोबृहती त्रिष्टुब्गर्भार्षी पङ्क्तिः सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते। ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ॥

    स्वर सहित पद पाठ

    अ॒न॒न्तम् । विऽत॑तम् । पु॒रु॒ऽत्रा । अ॒न॒न्तम् । अन्त॑ऽवत् । च॒ । सम॑न्ते॒ इति॑ सम्ऽअ॑न्ते । ते इति॑ । ना॒क॒ऽपा॒ल: । च॒र॒ति॒ । वि॒ऽचि॒न्वन् । वि॒द्वान् । भू॒तम् । उ॒त । भव्य॑म् । अ॒स्य॒ ॥८.१२॥


    स्वर रहित मन्त्र

    अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते। ते नाकपालश्चरति विचिन्वन्विद्वान्भूतमुत भव्यमस्य ॥

    स्वर रहित पद पाठ

    अनन्तम् । विऽततम् । पुरुऽत्रा । अनन्तम् । अन्तऽवत् । च । समन्ते इति सम्ऽअन्ते । ते इति । नाकऽपाल: । चरति । विऽचिन्वन् । विद्वान् । भूतम् । उत । भव्यम् । अस्य ॥८.१२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 12

    Translation -
    The Endless God is extended in every direction. God, the Lord of the joy of salvation, distinguishing the Infinite Cause from the finite effect, the world, which both are interrelated, and knowing the Past, Present and Future of the universe, controls both the Cause and the Effect.

    इस भाष्य को एडिट करें
    Top