अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 3
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - परोष्णिक्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒मा र॑भेथामादानसंदा॒नाभ्या॑म्। अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒म् । आ । र॒भे॒था॒म् । आ॒दा॒न॒ऽसं॒दा॒नाभ्या॑म् । अ॒मित्रा॑णाम् । सेना॑: । अ॒भि । ध॒त्त॒म् । अ॒र्बु॒दे॒ ॥११.३॥
स्वर रहित मन्त्र
उत्तिष्ठतमा रभेथामादानसंदानाभ्याम्। अमित्राणां सेना अभि धत्तमर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् । अमित्राणाम् । सेना: । अभि । धत्तम् । अर्बुदे ॥११.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 3
Translation -
Rise both of you: begin the battle with fettering and binding fast. Assail, both of you, Arbudi, the armies of our enemies.
Footnote -
Both of You: Arbudi, the Commander of a lakh of soldiers. Nyarbudi, the Commander of a million soldiers.