अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 5
सूक्त - प्रजापति
देवता - द्विपदा साम्नी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
तेन॒तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वे॑ष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठतेन॑ । तम् । अ॒॒भिऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥१.५॥
स्वर रहित मन्त्र
तेनतमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठतेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥१.५॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 5
Translation -
So we remove him who hates us and whom we dislike.