अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 6
सूक्त - प्रजापति
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥
स्वर सहित पद पाठअ॒पाम् । अग्र॑म् । अ॒सि॒ । स॒मु॒द्रम् । व॒: । अ॒भि॒ऽअव॑सृजामि ॥१.६॥
स्वर रहित मन्त्र
अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि ॥
स्वर रहित पद पाठअपाम् । अग्रम् । असि । समुद्रम् । व: । अभिऽअवसृजामि ॥१.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 6
Translation -
O men, God is the resort of mankind. I consign ye to Him, the Elevator of humanity.
Footnote -
समुद्रः भूतानां समुदयकारकं परमात्मनम्। समुद्रः समुद्रद्रवन्ति भूतानि यस्मात्सः vide Dayananda Yajur, 5-33. सर्वे देवाः सम्यगुत्कर्षेण द्रवन्ति यत्रेति समुद्रः vide Mahidhar commentary Yajur 5-33