अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 9
सूक्त - प्रजापति
देवता - आसुरी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
इन्द्र॑स्य वइन्द्रि॒येणा॒भि षि॑ञ्चेत् ॥
स्वर सहित पद पाठइन्द्र॑स्य । व॒: । इ॒न्द्रि॒येण॑ । अ॒भि । सि॒ञ्चे॒त् ॥१.९॥
स्वर रहित मन्त्र
इन्द्रस्य वइन्द्रियेणाभि षिञ्चेत् ॥
स्वर रहित पद पाठइन्द्रस्य । व: । इन्द्रियेण । अभि । सिञ्चेत् ॥१.९॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 9
Translation -
May He anoint you with the mighty power of a ruler.