Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 31
    सूक्त - यम, मन्त्रोक्त देवता - विराट् शक्वरी छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    दक्षि॑णायां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥

    स्वर सहित पद पाठ

    दक्षि॑णायाम् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑:। स्व॒धाया॑म् । आ । द॒धा॒मि॒। बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइव॑ । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३१॥


    स्वर रहित मन्त्र

    दक्षिणायां त्वादिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥

    स्वर रहित पद पाठ

    दक्षिणायाम् । त्वा । दिशि । पुरा । सम्ऽवृत:। स्वधायाम् । आ । दधामि। बाहुऽच्युता । पृथिवी । द्याम्ऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.३१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 31

    Translation -
    O God, I, full of resources, establish Thee in my soul-force in the southern region, just as the Earth, controlled by the force of arms establishes the king who rules over it! We worship those who are the benefactors of the world, show us the path of rectitude, and who amongst the learned share the gifts we offer.

    इस भाष्य को एडिट करें
    Top