अथर्ववेद - काण्ड 19/ सूक्त 36/ मन्त्र 6
श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्। श॒तं श॒श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥
स्वर सहित पद पाठश॒तम्। अ॒हम्। दुः॒ऽनाम्नी॑नाम्। ग॒न्ध॒र्व॒ऽअ॒प्स॒र॒सा॑म्। श॒तम्। श॒तम्। श॒श्व॒न्ऽवती॑नाम्। श॒तऽवा॑रेण। वा॒र॒ये॒ ॥३६.६॥
स्वर रहित मन्त्र
शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम्। शतं शश्वन्वतीनां शतवारेण वारये ॥
स्वर रहित पद पाठशतम्। अहम्। दुःऽनाम्नीनाम्। गन्धर्वऽअप्सरसाम्। शतम्। शतम्। शश्वन्ऽवतीनाम्। शतऽवारेण। वारये ॥३६.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 36; मन्त्र » 6
Translation -
I (a physician) keep off numerous malignant skin diseases, numerous fatal microbes carried by scents, and those moving freely in waters and hundreds of such, carried by dogs, by the use of Shatavar, capable of warding off various diseases.