अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 2
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
स्वर सहित पद पाठअया॑मि । घोष॑: । इ॒न्द्र॒ । दे॒वऽजा॑भि: । इ॒र॒ज्यन्त॑ । यत् । शु॒रुध॑: । विऽवा॑चि ॥ न॒हि । स्वम् । आयु॑: । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहा॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥१२.२॥
स्वर रहित मन्त्र
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि। नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
स्वर रहित पद पाठअयामि । घोष: । इन्द्र । देवऽजाभि: । इरज्यन्त । यत् । शुरुध: । विऽवाचि ॥ नहि । स्वम् । आयु: । चिकिते । जनेषु । तानि । इत् । अंहासि । अति । पर्षि । अस्मान् ॥१२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 2
Translation -
O mighty Lord, this loud cry, friendly to the brave warriors, or the learned people, is raised and highly enhanced by those who speedily check the onslaught of the enemy in the battlefield, wherein all sorts of voices are heard. None among the people knows the duration of his life. It is Thou, Who enables us to overcome all evils, to avoid cutting short of our life.
Footnote -
The verse may be interpreted as below: O Electricity, this high sound accompanied by friendly natural forces, is raised. The aerials speedily checking it, amplify it in the sets, producing sounds of various sorts. None among the people know the duration of the sound-wave. It is thou (i.e., electricity) which enablest the sound-waves to cross all hurdles in the way