अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 13
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
वृसा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे। घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठवृषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आत् । ऊं॒ इति॑ । सुऽस्नुषे॑ ॥ घस॑त् । ते॒ । इन्द्र॑ । उ॒क्षण॑: । प्रि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒वि: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१३॥
स्वर रहित मन्त्र
वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे। घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठवृषाकपायि । रेवति । सुऽपुत्रे । आत् । ऊं इति । सुऽस्नुषे ॥ घसत् । ते । इन्द्र । उक्षण: । प्रियम् । काचित्ऽकरम् । हवि: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 13
Translation -
Just as a bull, with sharp horns, bellows loudly amidst the herds of cattle, so dost Thou, O Mighty Lord, Blessing-showerer, with sharp rays of light of knowledge to dispel darkness of ignorance and evil, resound Thy Inner Voice of warning amongst the assemblage of persons. The devotional spirit, capable of subduing all evil propensities that a devotee cultivates 'for Thee instills all peace and calmness in the heart. The Mighty God is Grander than all.