अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 14
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम्। उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठउ॒क्ष्ण: । हि । पञ्च॑ऽदश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् ॥ उ॒त । अ॒हम् । अ॒द्मि॒ । पीव॑: । उ॒भा । कु॒क्षी इति॑ । पृ॒ण॒न्ति॒ । मे॒ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१४॥
स्वर रहित मन्त्र
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम्। उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठउक्ष्ण: । हि । पञ्चऽदश । साकम् । पचन्ति । विंशतिम् ॥ उत । अहम् । अद्मि । पीव: । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 14
Translation -
He, whose head hangs in shame or difference between his thighs (in the face of his rival), he is not fit to rule. Only he, whose mouth, decorated with moustaches, widely opens to give various orders at the very sitting of his on the throne, rules the nation. Mighty God is the greatest of all. Or The soul, whose easily-satisfied mind hangs between the ensnaring objects of the world, cannot be the ruler of the world. Only he, whose face, lit up with the rays of spiritual light, specially opens to pour out good sermons, sitting well at the dais, is able to rule the world. The Mighty God is the greatest of all.
Footnote -
Griffith has passed over these verses' thinking them as indecent, probably due to Sayana’s indecent rendering; while there is none.