अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 8
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने। किं शू॑रपत्नि न॒स्त्वम॒भ्यमीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठकिम् । सु॒बा॒हो॒ इति॑ सु बाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॒ । पृथु॑ऽस्तो । पृथु॑ऽजघने ॥ किम् । शू॒र॒ऽप॒त्नि॒ । न॒: । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.८॥
स्वर रहित मन्त्र
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने। किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठकिम् । सुबाहो इति सु बाहो । सुऽअङ्गुरे । पृथुस्तो इति । पृथुऽस्तो । पृथुऽजघने ॥ किम् । शूरऽपत्नि । न: । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 8
Translation -
Just as a female goes to a sacrifice or war and is respected as the ordainer of the true knowledge, mother of brave sons and wife of a powerful and fortunate husband, similarly in the very beginning of the creation, the primeval matter, the constant companion of the Leader of all, assumes the collective sustaining power in greatest sacrifice of the creation of the universe and gets extolled as the sustainer of the laws of nature, the source of all powers and energies and well-protected and nourished by the Mighty Lord. The Mighty Lord is the greatest of all.