अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 2
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत। पिबा वृ॑षस्व॒ तातृ॑पिम् ॥
स्वर सहित पद पाठइन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ ॥ पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥६.२॥
स्वर रहित मन्त्र
इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत। पिबा वृषस्व तातृपिम् ॥
स्वर रहित पद पाठइन्द्र । क्रतुऽविदम् । सुतम् । सोमम् । हर्य । पुरुऽस्तुत ॥ पिब । आ । वृषस्व । ततृपिम् ॥६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 2
Translation -
O most Praiseworthy God, the Distributer of fortunes, desirest Thou the produced Soma, the source of actions and knowledge and satisfaction for all. Guard it and shower it on all the people.