अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 9
यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑। इन्द्रे॒ह तत॒ आ ग॑हि ॥
स्वर सहित पद पाठयत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यसे॑ । इन्द्र॑ ॥ इ॒ह । तत॑: । आ । ग॒हि॒ ॥६.९॥
स्वर रहित मन्त्र
यदन्तरा परावतमर्वावतं च हूयसे। इन्द्रेह तत आ गहि ॥
स्वर रहित पद पाठयत् । अन्तरा । पराऽवतम् । अर्वाऽवतम् । च । हूयसे । इन्द्र ॥ इह । तत: । आ । गहि ॥६.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 9
Translation -
Whatever the place, whether distant, intervening or nearest, whence Thou art called, O Radiant God, comest Thou here to us from thence.