अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 5
द॑धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम्। तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
स्वर सहित पद पाठद॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षास॑: । इन्द॑व: ॥६.५॥
स्वर रहित मन्त्र
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम्। तव द्युक्षास इन्दवः ॥
स्वर रहित पद पाठदधिष्व । जठरे । सुतम् । सोमम् । इन्द्र । वरेण्यम् । तव । द्युक्षास: । इन्दव: ॥६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 5
Translation -
O glorious God, in the act of the creation of the universe, Thou bearest this spiritual sun, worthy to be attained in deep meditation. All these yogis, shining with the brilliance of yog-samadhi are Thine.