Loading...
अथर्ववेद > काण्ड 20 > सूक्त 64

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 64/ मन्त्र 6
    सूक्त - विश्वमनाः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६४

    तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑। अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥

    स्वर सहित पद पाठ

    तम्‌ । व॒: । वाजा॑नाम् । पति॑म् । अहू॑महि । अ॒व॒स्यव॑: ॥ अप्रा॑युऽभि: । य॒ज्ञेभि॑: । व॒वृ॒धेन्य॑म् ॥६४.६॥


    स्वर रहित मन्त्र

    तं वो वाजानां पतिमहूमहि श्रवस्यवः। अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥

    स्वर रहित पद पाठ

    तम्‌ । व: । वाजानाम् । पतिम् । अहूमहि । अवस्यव: ॥ अप्रायुऽभि: । यज्ञेभि: । ववृधेन्यम् ॥६४.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 64; मन्त्र » 6

    Translation -
    O people, we, the learned persons, desirous of getting foodgrains, strength, knowledge, riches and fame, invoke Him, Who is your Defender of all these things, i.e., food, energy, knowledge and wealth and renown, and Who is the Progresser of His devotees, by our constant acts of sacrifice and devotion.

    इस भाष्य को एडिट करें
    Top