Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 65/ मन्त्र 1
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म्। कृ॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ॥
स्वर सहित पद पाठएतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑य: । स्तोम्य॑म् । नर॑म् ॥ कृ॒ष्टी: । य: । विश्वा॑: । अ॒भि । अस्ति॑। एक॑: । इत् ॥६५.१॥
स्वर रहित मन्त्र
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्। कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥
स्वर रहित पद पाठएतो इति । नु । इन्द्रम् । स्तवाम । सखाय: । स्तोम्यम् । नरम् ॥ कृष्टी: । य: । विश्वा: । अभि । अस्ति। एक: । इत् ॥६५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 65; मन्त्र » 1
Translation -
O friends, come, let us praise the Mighty God or king Who, all alone, controls all the spheres, held in the sky by mutual attraction or the subjects and Who is the mover or leader, Worthy to be lauded.